Declension table of ?lābhayamāna

Deva

NeuterSingularDualPlural
Nominativelābhayamānam lābhayamāne lābhayamānāni
Vocativelābhayamāna lābhayamāne lābhayamānāni
Accusativelābhayamānam lābhayamāne lābhayamānāni
Instrumentallābhayamānena lābhayamānābhyām lābhayamānaiḥ
Dativelābhayamānāya lābhayamānābhyām lābhayamānebhyaḥ
Ablativelābhayamānāt lābhayamānābhyām lābhayamānebhyaḥ
Genitivelābhayamānasya lābhayamānayoḥ lābhayamānānām
Locativelābhayamāne lābhayamānayoḥ lābhayamāneṣu

Compound lābhayamāna -

Adverb -lābhayamānam -lābhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria