Declension table of ?lābhayamāna

Deva

MasculineSingularDualPlural
Nominativelābhayamānaḥ lābhayamānau lābhayamānāḥ
Vocativelābhayamāna lābhayamānau lābhayamānāḥ
Accusativelābhayamānam lābhayamānau lābhayamānān
Instrumentallābhayamānena lābhayamānābhyām lābhayamānaiḥ lābhayamānebhiḥ
Dativelābhayamānāya lābhayamānābhyām lābhayamānebhyaḥ
Ablativelābhayamānāt lābhayamānābhyām lābhayamānebhyaḥ
Genitivelābhayamānasya lābhayamānayoḥ lābhayamānānām
Locativelābhayamāne lābhayamānayoḥ lābhayamāneṣu

Compound lābhayamāna -

Adverb -lābhayamānam -lābhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria