Declension table of lābhanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lābhanīyam | lābhanīye | lābhanīyāni |
Vocative | lābhanīya | lābhanīye | lābhanīyāni |
Accusative | lābhanīyam | lābhanīye | lābhanīyāni |
Instrumental | lābhanīyena | lābhanīyābhyām | lābhanīyaiḥ |
Dative | lābhanīyāya | lābhanīyābhyām | lābhanīyebhyaḥ |
Ablative | lābhanīyāt | lābhanīyābhyām | lābhanīyebhyaḥ |
Genitive | lābhanīyasya | lābhanīyayoḥ | lābhanīyānām |
Locative | lābhanīye | lābhanīyayoḥ | lābhanīyeṣu |