Declension table of ?lābhanīya

Deva

NeuterSingularDualPlural
Nominativelābhanīyam lābhanīye lābhanīyāni
Vocativelābhanīya lābhanīye lābhanīyāni
Accusativelābhanīyam lābhanīye lābhanīyāni
Instrumentallābhanīyena lābhanīyābhyām lābhanīyaiḥ
Dativelābhanīyāya lābhanīyābhyām lābhanīyebhyaḥ
Ablativelābhanīyāt lābhanīyābhyām lābhanīyebhyaḥ
Genitivelābhanīyasya lābhanīyayoḥ lābhanīyānām
Locativelābhanīye lābhanīyayoḥ lābhanīyeṣu

Compound lābhanīya -

Adverb -lābhanīyam -lābhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria