Declension table of ?lābhanīya

Deva

MasculineSingularDualPlural
Nominativelābhanīyaḥ lābhanīyau lābhanīyāḥ
Vocativelābhanīya lābhanīyau lābhanīyāḥ
Accusativelābhanīyam lābhanīyau lābhanīyān
Instrumentallābhanīyena lābhanīyābhyām lābhanīyaiḥ lābhanīyebhiḥ
Dativelābhanīyāya lābhanīyābhyām lābhanīyebhyaḥ
Ablativelābhanīyāt lābhanīyābhyām lābhanīyebhyaḥ
Genitivelābhanīyasya lābhanīyayoḥ lābhanīyānām
Locativelābhanīye lābhanīyayoḥ lābhanīyeṣu

Compound lābhanīya -

Adverb -lābhanīyam -lābhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria