Declension table of ?lāṭaviṣaya

Deva

MasculineSingularDualPlural
Nominativelāṭaviṣayaḥ lāṭaviṣayau lāṭaviṣayāḥ
Vocativelāṭaviṣaya lāṭaviṣayau lāṭaviṣayāḥ
Accusativelāṭaviṣayam lāṭaviṣayau lāṭaviṣayān
Instrumentallāṭaviṣayeṇa lāṭaviṣayābhyām lāṭaviṣayaiḥ lāṭaviṣayebhiḥ
Dativelāṭaviṣayāya lāṭaviṣayābhyām lāṭaviṣayebhyaḥ
Ablativelāṭaviṣayāt lāṭaviṣayābhyām lāṭaviṣayebhyaḥ
Genitivelāṭaviṣayasya lāṭaviṣayayoḥ lāṭaviṣayāṇām
Locativelāṭaviṣaye lāṭaviṣayayoḥ lāṭaviṣayeṣu

Compound lāṭaviṣaya -

Adverb -lāṭaviṣayam -lāṭaviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria