Declension table of ?lāṭabhāṣā

Deva

FeminineSingularDualPlural
Nominativelāṭabhāṣā lāṭabhāṣe lāṭabhāṣāḥ
Vocativelāṭabhāṣe lāṭabhāṣe lāṭabhāṣāḥ
Accusativelāṭabhāṣām lāṭabhāṣe lāṭabhāṣāḥ
Instrumentallāṭabhāṣayā lāṭabhāṣābhyām lāṭabhāṣābhiḥ
Dativelāṭabhāṣāyai lāṭabhāṣābhyām lāṭabhāṣābhyaḥ
Ablativelāṭabhāṣāyāḥ lāṭabhāṣābhyām lāṭabhāṣābhyaḥ
Genitivelāṭabhāṣāyāḥ lāṭabhāṣayoḥ lāṭabhāṣāṇām
Locativelāṭabhāṣāyām lāṭabhāṣayoḥ lāṭabhāṣāsu

Adverb -lāṭabhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria