Declension table of lāṭānuprāsa

Deva

MasculineSingularDualPlural
Nominativelāṭānuprāsaḥ lāṭānuprāsau lāṭānuprāsāḥ
Vocativelāṭānuprāsa lāṭānuprāsau lāṭānuprāsāḥ
Accusativelāṭānuprāsam lāṭānuprāsau lāṭānuprāsān
Instrumentallāṭānuprāsena lāṭānuprāsābhyām lāṭānuprāsaiḥ lāṭānuprāsebhiḥ
Dativelāṭānuprāsāya lāṭānuprāsābhyām lāṭānuprāsebhyaḥ
Ablativelāṭānuprāsāt lāṭānuprāsābhyām lāṭānuprāsebhyaḥ
Genitivelāṭānuprāsasya lāṭānuprāsayoḥ lāṭānuprāsānām
Locativelāṭānuprāse lāṭānuprāsayoḥ lāṭānuprāseṣu

Compound lāṭānuprāsa -

Adverb -lāṭānuprāsam -lāṭānuprāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria