Declension table of lāṭa

Deva

NeuterSingularDualPlural
Nominativelāṭam lāṭe lāṭāni
Vocativelāṭa lāṭe lāṭāni
Accusativelāṭam lāṭe lāṭāni
Instrumentallāṭena lāṭābhyām lāṭaiḥ
Dativelāṭāya lāṭābhyām lāṭebhyaḥ
Ablativelāṭāt lāṭābhyām lāṭebhyaḥ
Genitivelāṭasya lāṭayoḥ lāṭānām
Locativelāṭe lāṭayoḥ lāṭeṣu

Compound lāṭa -

Adverb -lāṭam -lāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria