Declension table of ?lāṣita

Deva

NeuterSingularDualPlural
Nominativelāṣitam lāṣite lāṣitāni
Vocativelāṣita lāṣite lāṣitāni
Accusativelāṣitam lāṣite lāṣitāni
Instrumentallāṣitena lāṣitābhyām lāṣitaiḥ
Dativelāṣitāya lāṣitābhyām lāṣitebhyaḥ
Ablativelāṣitāt lāṣitābhyām lāṣitebhyaḥ
Genitivelāṣitasya lāṣitayoḥ lāṣitānām
Locativelāṣite lāṣitayoḥ lāṣiteṣu

Compound lāṣita -

Adverb -lāṣitam -lāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria