Declension table of ?lāṣayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativelāṣayiṣyamāṇam lāṣayiṣyamāṇe lāṣayiṣyamāṇāni
Vocativelāṣayiṣyamāṇa lāṣayiṣyamāṇe lāṣayiṣyamāṇāni
Accusativelāṣayiṣyamāṇam lāṣayiṣyamāṇe lāṣayiṣyamāṇāni
Instrumentallāṣayiṣyamāṇena lāṣayiṣyamāṇābhyām lāṣayiṣyamāṇaiḥ
Dativelāṣayiṣyamāṇāya lāṣayiṣyamāṇābhyām lāṣayiṣyamāṇebhyaḥ
Ablativelāṣayiṣyamāṇāt lāṣayiṣyamāṇābhyām lāṣayiṣyamāṇebhyaḥ
Genitivelāṣayiṣyamāṇasya lāṣayiṣyamāṇayoḥ lāṣayiṣyamāṇānām
Locativelāṣayiṣyamāṇe lāṣayiṣyamāṇayoḥ lāṣayiṣyamāṇeṣu

Compound lāṣayiṣyamāṇa -

Adverb -lāṣayiṣyamāṇam -lāṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria