Declension table of ?lāṣayat

Deva

MasculineSingularDualPlural
Nominativelāṣayan lāṣayantau lāṣayantaḥ
Vocativelāṣayan lāṣayantau lāṣayantaḥ
Accusativelāṣayantam lāṣayantau lāṣayataḥ
Instrumentallāṣayatā lāṣayadbhyām lāṣayadbhiḥ
Dativelāṣayate lāṣayadbhyām lāṣayadbhyaḥ
Ablativelāṣayataḥ lāṣayadbhyām lāṣayadbhyaḥ
Genitivelāṣayataḥ lāṣayatoḥ lāṣayatām
Locativelāṣayati lāṣayatoḥ lāṣayatsu

Compound lāṣayat -

Adverb -lāṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria