Declension table of ?lāṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativelāṣayamāṇā lāṣayamāṇe lāṣayamāṇāḥ
Vocativelāṣayamāṇe lāṣayamāṇe lāṣayamāṇāḥ
Accusativelāṣayamāṇām lāṣayamāṇe lāṣayamāṇāḥ
Instrumentallāṣayamāṇayā lāṣayamāṇābhyām lāṣayamāṇābhiḥ
Dativelāṣayamāṇāyai lāṣayamāṇābhyām lāṣayamāṇābhyaḥ
Ablativelāṣayamāṇāyāḥ lāṣayamāṇābhyām lāṣayamāṇābhyaḥ
Genitivelāṣayamāṇāyāḥ lāṣayamāṇayoḥ lāṣayamāṇānām
Locativelāṣayamāṇāyām lāṣayamāṇayoḥ lāṣayamāṇāsu

Adverb -lāṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria