Declension table of ?lāṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativelāṣayamāṇaḥ lāṣayamāṇau lāṣayamāṇāḥ
Vocativelāṣayamāṇa lāṣayamāṇau lāṣayamāṇāḥ
Accusativelāṣayamāṇam lāṣayamāṇau lāṣayamāṇān
Instrumentallāṣayamāṇena lāṣayamāṇābhyām lāṣayamāṇaiḥ lāṣayamāṇebhiḥ
Dativelāṣayamāṇāya lāṣayamāṇābhyām lāṣayamāṇebhyaḥ
Ablativelāṣayamāṇāt lāṣayamāṇābhyām lāṣayamāṇebhyaḥ
Genitivelāṣayamāṇasya lāṣayamāṇayoḥ lāṣayamāṇānām
Locativelāṣayamāṇe lāṣayamāṇayoḥ lāṣayamāṇeṣu

Compound lāṣayamāṇa -

Adverb -lāṣayamāṇam -lāṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria