Declension table of ?lāṣaṇīya

Deva

NeuterSingularDualPlural
Nominativelāṣaṇīyam lāṣaṇīye lāṣaṇīyāni
Vocativelāṣaṇīya lāṣaṇīye lāṣaṇīyāni
Accusativelāṣaṇīyam lāṣaṇīye lāṣaṇīyāni
Instrumentallāṣaṇīyena lāṣaṇīyābhyām lāṣaṇīyaiḥ
Dativelāṣaṇīyāya lāṣaṇīyābhyām lāṣaṇīyebhyaḥ
Ablativelāṣaṇīyāt lāṣaṇīyābhyām lāṣaṇīyebhyaḥ
Genitivelāṣaṇīyasya lāṣaṇīyayoḥ lāṣaṇīyānām
Locativelāṣaṇīye lāṣaṇīyayoḥ lāṣaṇīyeṣu

Compound lāṣaṇīya -

Adverb -lāṣaṇīyam -lāṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria