Declension table of ?lāḍana

Deva

NeuterSingularDualPlural
Nominativelāḍanam lāḍane lāḍanāni
Vocativelāḍana lāḍane lāḍanāni
Accusativelāḍanam lāḍane lāḍanāni
Instrumentallāḍanena lāḍanābhyām lāḍanaiḥ
Dativelāḍanāya lāḍanābhyām lāḍanebhyaḥ
Ablativelāḍanāt lāḍanābhyām lāḍanebhyaḥ
Genitivelāḍanasya lāḍanayoḥ lāḍanānām
Locativelāḍane lāḍanayoḥ lāḍaneṣu

Compound lāḍana -

Adverb -lāḍanam -lāḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria