Declension table of ?lāḍa

Deva

MasculineSingularDualPlural
Nominativelāḍaḥ lāḍau lāḍāḥ
Vocativelāḍa lāḍau lāḍāḥ
Accusativelāḍam lāḍau lāḍān
Instrumentallāḍena lāḍābhyām lāḍaiḥ lāḍebhiḥ
Dativelāḍāya lāḍābhyām lāḍebhyaḥ
Ablativelāḍāt lāḍābhyām lāḍebhyaḥ
Genitivelāḍasya lāḍayoḥ lāḍānām
Locativelāḍe lāḍayoḥ lāḍeṣu

Compound lāḍa -

Adverb -lāḍam -lāḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria