Declension table of ?lāñjitavat

Deva

MasculineSingularDualPlural
Nominativelāñjitavān lāñjitavantau lāñjitavantaḥ
Vocativelāñjitavan lāñjitavantau lāñjitavantaḥ
Accusativelāñjitavantam lāñjitavantau lāñjitavataḥ
Instrumentallāñjitavatā lāñjitavadbhyām lāñjitavadbhiḥ
Dativelāñjitavate lāñjitavadbhyām lāñjitavadbhyaḥ
Ablativelāñjitavataḥ lāñjitavadbhyām lāñjitavadbhyaḥ
Genitivelāñjitavataḥ lāñjitavatoḥ lāñjitavatām
Locativelāñjitavati lāñjitavatoḥ lāñjitavatsu

Compound lāñjitavat -

Adverb -lāñjitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria