Declension table of ?lāñjita

Deva

NeuterSingularDualPlural
Nominativelāñjitam lāñjite lāñjitāni
Vocativelāñjita lāñjite lāñjitāni
Accusativelāñjitam lāñjite lāñjitāni
Instrumentallāñjitena lāñjitābhyām lāñjitaiḥ
Dativelāñjitāya lāñjitābhyām lāñjitebhyaḥ
Ablativelāñjitāt lāñjitābhyām lāñjitebhyaḥ
Genitivelāñjitasya lāñjitayoḥ lāñjitānām
Locativelāñjite lāñjitayoḥ lāñjiteṣu

Compound lāñjita -

Adverb -lāñjitam -lāñjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria