Declension table of ?lāñjita

Deva

MasculineSingularDualPlural
Nominativelāñjitaḥ lāñjitau lāñjitāḥ
Vocativelāñjita lāñjitau lāñjitāḥ
Accusativelāñjitam lāñjitau lāñjitān
Instrumentallāñjitena lāñjitābhyām lāñjitaiḥ lāñjitebhiḥ
Dativelāñjitāya lāñjitābhyām lāñjitebhyaḥ
Ablativelāñjitāt lāñjitābhyām lāñjitebhyaḥ
Genitivelāñjitasya lāñjitayoḥ lāñjitānām
Locativelāñjite lāñjitayoḥ lāñjiteṣu

Compound lāñjita -

Adverb -lāñjitam -lāñjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria