Declension table of ?lāñjiṣyat

Deva

NeuterSingularDualPlural
Nominativelāñjiṣyat lāñjiṣyantī lāñjiṣyatī lāñjiṣyanti
Vocativelāñjiṣyat lāñjiṣyantī lāñjiṣyatī lāñjiṣyanti
Accusativelāñjiṣyat lāñjiṣyantī lāñjiṣyatī lāñjiṣyanti
Instrumentallāñjiṣyatā lāñjiṣyadbhyām lāñjiṣyadbhiḥ
Dativelāñjiṣyate lāñjiṣyadbhyām lāñjiṣyadbhyaḥ
Ablativelāñjiṣyataḥ lāñjiṣyadbhyām lāñjiṣyadbhyaḥ
Genitivelāñjiṣyataḥ lāñjiṣyatoḥ lāñjiṣyatām
Locativelāñjiṣyati lāñjiṣyatoḥ lāñjiṣyatsu

Adverb -lāñjiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria