Declension table of ?lāñjiṣyat

Deva

MasculineSingularDualPlural
Nominativelāñjiṣyan lāñjiṣyantau lāñjiṣyantaḥ
Vocativelāñjiṣyan lāñjiṣyantau lāñjiṣyantaḥ
Accusativelāñjiṣyantam lāñjiṣyantau lāñjiṣyataḥ
Instrumentallāñjiṣyatā lāñjiṣyadbhyām lāñjiṣyadbhiḥ
Dativelāñjiṣyate lāñjiṣyadbhyām lāñjiṣyadbhyaḥ
Ablativelāñjiṣyataḥ lāñjiṣyadbhyām lāñjiṣyadbhyaḥ
Genitivelāñjiṣyataḥ lāñjiṣyatoḥ lāñjiṣyatām
Locativelāñjiṣyati lāñjiṣyatoḥ lāñjiṣyatsu

Compound lāñjiṣyat -

Adverb -lāñjiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria