सुबन्तावली ?लाञ्जिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमालाञ्जिष्यन्ती लाञ्जिष्यन्त्यौ लाञ्जिष्यन्त्यः
सम्बोधनम्लाञ्जिष्यन्ति लाञ्जिष्यन्त्यौ लाञ्जिष्यन्त्यः
द्वितीयालाञ्जिष्यन्तीम् लाञ्जिष्यन्त्यौ लाञ्जिष्यन्तीः
तृतीयालाञ्जिष्यन्त्या लाञ्जिष्यन्तीभ्याम् लाञ्जिष्यन्तीभिः
चतुर्थीलाञ्जिष्यन्त्यै लाञ्जिष्यन्तीभ्याम् लाञ्जिष्यन्तीभ्यः
पञ्चमीलाञ्जिष्यन्त्याः लाञ्जिष्यन्तीभ्याम् लाञ्जिष्यन्तीभ्यः
षष्ठीलाञ्जिष्यन्त्याः लाञ्जिष्यन्त्योः लाञ्जिष्यन्तीनाम्
सप्तमीलाञ्जिष्यन्त्याम् लाञ्जिष्यन्त्योः लाञ्जिष्यन्तीषु

समास लाञ्जिष्यन्ति लाञ्जिष्यन्ती

अव्यय ॰लाञ्जिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria