Declension table of ?lāñjiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelāñjiṣyamāṇā lāñjiṣyamāṇe lāñjiṣyamāṇāḥ
Vocativelāñjiṣyamāṇe lāñjiṣyamāṇe lāñjiṣyamāṇāḥ
Accusativelāñjiṣyamāṇām lāñjiṣyamāṇe lāñjiṣyamāṇāḥ
Instrumentallāñjiṣyamāṇayā lāñjiṣyamāṇābhyām lāñjiṣyamāṇābhiḥ
Dativelāñjiṣyamāṇāyai lāñjiṣyamāṇābhyām lāñjiṣyamāṇābhyaḥ
Ablativelāñjiṣyamāṇāyāḥ lāñjiṣyamāṇābhyām lāñjiṣyamāṇābhyaḥ
Genitivelāñjiṣyamāṇāyāḥ lāñjiṣyamāṇayoḥ lāñjiṣyamāṇānām
Locativelāñjiṣyamāṇāyām lāñjiṣyamāṇayoḥ lāñjiṣyamāṇāsu

Adverb -lāñjiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria