Declension table of ?lāñjiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelāñjiṣyamāṇaḥ lāñjiṣyamāṇau lāñjiṣyamāṇāḥ
Vocativelāñjiṣyamāṇa lāñjiṣyamāṇau lāñjiṣyamāṇāḥ
Accusativelāñjiṣyamāṇam lāñjiṣyamāṇau lāñjiṣyamāṇān
Instrumentallāñjiṣyamāṇena lāñjiṣyamāṇābhyām lāñjiṣyamāṇaiḥ lāñjiṣyamāṇebhiḥ
Dativelāñjiṣyamāṇāya lāñjiṣyamāṇābhyām lāñjiṣyamāṇebhyaḥ
Ablativelāñjiṣyamāṇāt lāñjiṣyamāṇābhyām lāñjiṣyamāṇebhyaḥ
Genitivelāñjiṣyamāṇasya lāñjiṣyamāṇayoḥ lāñjiṣyamāṇānām
Locativelāñjiṣyamāṇe lāñjiṣyamāṇayoḥ lāñjiṣyamāṇeṣu

Compound lāñjiṣyamāṇa -

Adverb -lāñjiṣyamāṇam -lāñjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria