Declension table of ?lāñjamāna

Deva

NeuterSingularDualPlural
Nominativelāñjamānam lāñjamāne lāñjamānāni
Vocativelāñjamāna lāñjamāne lāñjamānāni
Accusativelāñjamānam lāñjamāne lāñjamānāni
Instrumentallāñjamānena lāñjamānābhyām lāñjamānaiḥ
Dativelāñjamānāya lāñjamānābhyām lāñjamānebhyaḥ
Ablativelāñjamānāt lāñjamānābhyām lāñjamānebhyaḥ
Genitivelāñjamānasya lāñjamānayoḥ lāñjamānānām
Locativelāñjamāne lāñjamānayoḥ lāñjamāneṣu

Compound lāñjamāna -

Adverb -lāñjamānam -lāñjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria