Declension table of ?lāñjamāna

Deva

MasculineSingularDualPlural
Nominativelāñjamānaḥ lāñjamānau lāñjamānāḥ
Vocativelāñjamāna lāñjamānau lāñjamānāḥ
Accusativelāñjamānam lāñjamānau lāñjamānān
Instrumentallāñjamānena lāñjamānābhyām lāñjamānaiḥ lāñjamānebhiḥ
Dativelāñjamānāya lāñjamānābhyām lāñjamānebhyaḥ
Ablativelāñjamānāt lāñjamānābhyām lāñjamānebhyaḥ
Genitivelāñjamānasya lāñjamānayoḥ lāñjamānānām
Locativelāñjamāne lāñjamānayoḥ lāñjamāneṣu

Compound lāñjamāna -

Adverb -lāñjamānam -lāñjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria