Declension table of ?lāñchyamānā

Deva

FeminineSingularDualPlural
Nominativelāñchyamānā lāñchyamāne lāñchyamānāḥ
Vocativelāñchyamāne lāñchyamāne lāñchyamānāḥ
Accusativelāñchyamānām lāñchyamāne lāñchyamānāḥ
Instrumentallāñchyamānayā lāñchyamānābhyām lāñchyamānābhiḥ
Dativelāñchyamānāyai lāñchyamānābhyām lāñchyamānābhyaḥ
Ablativelāñchyamānāyāḥ lāñchyamānābhyām lāñchyamānābhyaḥ
Genitivelāñchyamānāyāḥ lāñchyamānayoḥ lāñchyamānānām
Locativelāñchyamānāyām lāñchyamānayoḥ lāñchyamānāsu

Adverb -lāñchyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria