Declension table of ?lāñchyamāna

Deva

MasculineSingularDualPlural
Nominativelāñchyamānaḥ lāñchyamānau lāñchyamānāḥ
Vocativelāñchyamāna lāñchyamānau lāñchyamānāḥ
Accusativelāñchyamānam lāñchyamānau lāñchyamānān
Instrumentallāñchyamānena lāñchyamānābhyām lāñchyamānaiḥ lāñchyamānebhiḥ
Dativelāñchyamānāya lāñchyamānābhyām lāñchyamānebhyaḥ
Ablativelāñchyamānāt lāñchyamānābhyām lāñchyamānebhyaḥ
Genitivelāñchyamānasya lāñchyamānayoḥ lāñchyamānānām
Locativelāñchyamāne lāñchyamānayoḥ lāñchyamāneṣu

Compound lāñchyamāna -

Adverb -lāñchyamānam -lāñchyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria