Declension table of ?lāñchitavyā

Deva

FeminineSingularDualPlural
Nominativelāñchitavyā lāñchitavye lāñchitavyāḥ
Vocativelāñchitavye lāñchitavye lāñchitavyāḥ
Accusativelāñchitavyām lāñchitavye lāñchitavyāḥ
Instrumentallāñchitavyayā lāñchitavyābhyām lāñchitavyābhiḥ
Dativelāñchitavyāyai lāñchitavyābhyām lāñchitavyābhyaḥ
Ablativelāñchitavyāyāḥ lāñchitavyābhyām lāñchitavyābhyaḥ
Genitivelāñchitavyāyāḥ lāñchitavyayoḥ lāñchitavyānām
Locativelāñchitavyāyām lāñchitavyayoḥ lāñchitavyāsu

Adverb -lāñchitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria