Declension table of ?lāñchitavya

Deva

NeuterSingularDualPlural
Nominativelāñchitavyam lāñchitavye lāñchitavyāni
Vocativelāñchitavya lāñchitavye lāñchitavyāni
Accusativelāñchitavyam lāñchitavye lāñchitavyāni
Instrumentallāñchitavyena lāñchitavyābhyām lāñchitavyaiḥ
Dativelāñchitavyāya lāñchitavyābhyām lāñchitavyebhyaḥ
Ablativelāñchitavyāt lāñchitavyābhyām lāñchitavyebhyaḥ
Genitivelāñchitavyasya lāñchitavyayoḥ lāñchitavyānām
Locativelāñchitavye lāñchitavyayoḥ lāñchitavyeṣu

Compound lāñchitavya -

Adverb -lāñchitavyam -lāñchitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria