Declension table of ?lāñchitavya

Deva

MasculineSingularDualPlural
Nominativelāñchitavyaḥ lāñchitavyau lāñchitavyāḥ
Vocativelāñchitavya lāñchitavyau lāñchitavyāḥ
Accusativelāñchitavyam lāñchitavyau lāñchitavyān
Instrumentallāñchitavyena lāñchitavyābhyām lāñchitavyaiḥ lāñchitavyebhiḥ
Dativelāñchitavyāya lāñchitavyābhyām lāñchitavyebhyaḥ
Ablativelāñchitavyāt lāñchitavyābhyām lāñchitavyebhyaḥ
Genitivelāñchitavyasya lāñchitavyayoḥ lāñchitavyānām
Locativelāñchitavye lāñchitavyayoḥ lāñchitavyeṣu

Compound lāñchitavya -

Adverb -lāñchitavyam -lāñchitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria