Declension table of ?lāñchitavatī

Deva

FeminineSingularDualPlural
Nominativelāñchitavatī lāñchitavatyau lāñchitavatyaḥ
Vocativelāñchitavati lāñchitavatyau lāñchitavatyaḥ
Accusativelāñchitavatīm lāñchitavatyau lāñchitavatīḥ
Instrumentallāñchitavatyā lāñchitavatībhyām lāñchitavatībhiḥ
Dativelāñchitavatyai lāñchitavatībhyām lāñchitavatībhyaḥ
Ablativelāñchitavatyāḥ lāñchitavatībhyām lāñchitavatībhyaḥ
Genitivelāñchitavatyāḥ lāñchitavatyoḥ lāñchitavatīnām
Locativelāñchitavatyām lāñchitavatyoḥ lāñchitavatīṣu

Compound lāñchitavati - lāñchitavatī -

Adverb -lāñchitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria