Declension table of ?lāñchiṣyat

Deva

MasculineSingularDualPlural
Nominativelāñchiṣyan lāñchiṣyantau lāñchiṣyantaḥ
Vocativelāñchiṣyan lāñchiṣyantau lāñchiṣyantaḥ
Accusativelāñchiṣyantam lāñchiṣyantau lāñchiṣyataḥ
Instrumentallāñchiṣyatā lāñchiṣyadbhyām lāñchiṣyadbhiḥ
Dativelāñchiṣyate lāñchiṣyadbhyām lāñchiṣyadbhyaḥ
Ablativelāñchiṣyataḥ lāñchiṣyadbhyām lāñchiṣyadbhyaḥ
Genitivelāñchiṣyataḥ lāñchiṣyatoḥ lāñchiṣyatām
Locativelāñchiṣyati lāñchiṣyatoḥ lāñchiṣyatsu

Compound lāñchiṣyat -

Adverb -lāñchiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria