सुबन्तावली ?लाञ्छिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमालाञ्छिष्यन्ती लाञ्छिष्यन्त्यौ लाञ्छिष्यन्त्यः
सम्बोधनम्लाञ्छिष्यन्ति लाञ्छिष्यन्त्यौ लाञ्छिष्यन्त्यः
द्वितीयालाञ्छिष्यन्तीम् लाञ्छिष्यन्त्यौ लाञ्छिष्यन्तीः
तृतीयालाञ्छिष्यन्त्या लाञ्छिष्यन्तीभ्याम् लाञ्छिष्यन्तीभिः
चतुर्थीलाञ्छिष्यन्त्यै लाञ्छिष्यन्तीभ्याम् लाञ्छिष्यन्तीभ्यः
पञ्चमीलाञ्छिष्यन्त्याः लाञ्छिष्यन्तीभ्याम् लाञ्छिष्यन्तीभ्यः
षष्ठीलाञ्छिष्यन्त्याः लाञ्छिष्यन्त्योः लाञ्छिष्यन्तीनाम्
सप्तमीलाञ्छिष्यन्त्याम् लाञ्छिष्यन्त्योः लाञ्छिष्यन्तीषु

समास लाञ्छिष्यन्ति लाञ्छिष्यन्ती

अव्यय ॰लाञ्छिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria