Declension table of ?lāñchiṣyantī

Deva

FeminineSingularDualPlural
Nominativelāñchiṣyantī lāñchiṣyantyau lāñchiṣyantyaḥ
Vocativelāñchiṣyanti lāñchiṣyantyau lāñchiṣyantyaḥ
Accusativelāñchiṣyantīm lāñchiṣyantyau lāñchiṣyantīḥ
Instrumentallāñchiṣyantyā lāñchiṣyantībhyām lāñchiṣyantībhiḥ
Dativelāñchiṣyantyai lāñchiṣyantībhyām lāñchiṣyantībhyaḥ
Ablativelāñchiṣyantyāḥ lāñchiṣyantībhyām lāñchiṣyantībhyaḥ
Genitivelāñchiṣyantyāḥ lāñchiṣyantyoḥ lāñchiṣyantīnām
Locativelāñchiṣyantyām lāñchiṣyantyoḥ lāñchiṣyantīṣu

Compound lāñchiṣyanti - lāñchiṣyantī -

Adverb -lāñchiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria