Declension table of ?lāñchat

Deva

MasculineSingularDualPlural
Nominativelāñchan lāñchantau lāñchantaḥ
Vocativelāñchan lāñchantau lāñchantaḥ
Accusativelāñchantam lāñchantau lāñchataḥ
Instrumentallāñchatā lāñchadbhyām lāñchadbhiḥ
Dativelāñchate lāñchadbhyām lāñchadbhyaḥ
Ablativelāñchataḥ lāñchadbhyām lāñchadbhyaḥ
Genitivelāñchataḥ lāñchatoḥ lāñchatām
Locativelāñchati lāñchatoḥ lāñchatsu

Compound lāñchat -

Adverb -lāñchantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria