Declension table of ?lāñchantī

Deva

FeminineSingularDualPlural
Nominativelāñchantī lāñchantyau lāñchantyaḥ
Vocativelāñchanti lāñchantyau lāñchantyaḥ
Accusativelāñchantīm lāñchantyau lāñchantīḥ
Instrumentallāñchantyā lāñchantībhyām lāñchantībhiḥ
Dativelāñchantyai lāñchantībhyām lāñchantībhyaḥ
Ablativelāñchantyāḥ lāñchantībhyām lāñchantībhyaḥ
Genitivelāñchantyāḥ lāñchantyoḥ lāñchantīnām
Locativelāñchantyām lāñchantyoḥ lāñchantīṣu

Compound lāñchanti - lāñchantī -

Adverb -lāñchanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria