Declension table of ?lāñchanīyā

Deva

FeminineSingularDualPlural
Nominativelāñchanīyā lāñchanīye lāñchanīyāḥ
Vocativelāñchanīye lāñchanīye lāñchanīyāḥ
Accusativelāñchanīyām lāñchanīye lāñchanīyāḥ
Instrumentallāñchanīyayā lāñchanīyābhyām lāñchanīyābhiḥ
Dativelāñchanīyāyai lāñchanīyābhyām lāñchanīyābhyaḥ
Ablativelāñchanīyāyāḥ lāñchanīyābhyām lāñchanīyābhyaḥ
Genitivelāñchanīyāyāḥ lāñchanīyayoḥ lāñchanīyānām
Locativelāñchanīyāyām lāñchanīyayoḥ lāñchanīyāsu

Adverb -lāñchanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria