सुबन्तावली ?लटकमेलनप्रहसन

Roma

नपुंसकम्एकद्विबहु
प्रथमालटकमेलनप्रहसनम् लटकमेलनप्रहसने लटकमेलनप्रहसनानि
सम्बोधनम्लटकमेलनप्रहसन लटकमेलनप्रहसने लटकमेलनप्रहसनानि
द्वितीयालटकमेलनप्रहसनम् लटकमेलनप्रहसने लटकमेलनप्रहसनानि
तृतीयालटकमेलनप्रहसनेन लटकमेलनप्रहसनाभ्याम् लटकमेलनप्रहसनैः
चतुर्थीलटकमेलनप्रहसनाय लटकमेलनप्रहसनाभ्याम् लटकमेलनप्रहसनेभ्यः
पञ्चमीलटकमेलनप्रहसनात् लटकमेलनप्रहसनाभ्याम् लटकमेलनप्रहसनेभ्यः
षष्ठीलटकमेलनप्रहसनस्य लटकमेलनप्रहसनयोः लटकमेलनप्रहसनानाम्
सप्तमीलटकमेलनप्रहसने लटकमेलनप्रहसनयोः लटकमेलनप्रहसनेषु

समास लटकमेलनप्रहसन

अव्यय ॰लटकमेलनप्रहसनम् ॰लटकमेलनप्रहसनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria