Declension table of ?laṭṭavatī

Deva

FeminineSingularDualPlural
Nominativelaṭṭavatī laṭṭavatyau laṭṭavatyaḥ
Vocativelaṭṭavati laṭṭavatyau laṭṭavatyaḥ
Accusativelaṭṭavatīm laṭṭavatyau laṭṭavatīḥ
Instrumentallaṭṭavatyā laṭṭavatībhyām laṭṭavatībhiḥ
Dativelaṭṭavatyai laṭṭavatībhyām laṭṭavatībhyaḥ
Ablativelaṭṭavatyāḥ laṭṭavatībhyām laṭṭavatībhyaḥ
Genitivelaṭṭavatyāḥ laṭṭavatyoḥ laṭṭavatīnām
Locativelaṭṭavatyām laṭṭavatyoḥ laṭṭavatīṣu

Compound laṭṭavati - laṭṭavatī -

Adverb -laṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria