Declension table of ?laṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelaṣyamāṇaḥ laṣyamāṇau laṣyamāṇāḥ
Vocativelaṣyamāṇa laṣyamāṇau laṣyamāṇāḥ
Accusativelaṣyamāṇam laṣyamāṇau laṣyamāṇān
Instrumentallaṣyamāṇena laṣyamāṇābhyām laṣyamāṇaiḥ laṣyamāṇebhiḥ
Dativelaṣyamāṇāya laṣyamāṇābhyām laṣyamāṇebhyaḥ
Ablativelaṣyamāṇāt laṣyamāṇābhyām laṣyamāṇebhyaḥ
Genitivelaṣyamāṇasya laṣyamāṇayoḥ laṣyamāṇānām
Locativelaṣyamāṇe laṣyamāṇayoḥ laṣyamāṇeṣu

Compound laṣyamāṇa -

Adverb -laṣyamāṇam -laṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria