Declension table of ?laṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelaṣiṣyamāṇā laṣiṣyamāṇe laṣiṣyamāṇāḥ
Vocativelaṣiṣyamāṇe laṣiṣyamāṇe laṣiṣyamāṇāḥ
Accusativelaṣiṣyamāṇām laṣiṣyamāṇe laṣiṣyamāṇāḥ
Instrumentallaṣiṣyamāṇayā laṣiṣyamāṇābhyām laṣiṣyamāṇābhiḥ
Dativelaṣiṣyamāṇāyai laṣiṣyamāṇābhyām laṣiṣyamāṇābhyaḥ
Ablativelaṣiṣyamāṇāyāḥ laṣiṣyamāṇābhyām laṣiṣyamāṇābhyaḥ
Genitivelaṣiṣyamāṇāyāḥ laṣiṣyamāṇayoḥ laṣiṣyamāṇānām
Locativelaṣiṣyamāṇāyām laṣiṣyamāṇayoḥ laṣiṣyamāṇāsu

Adverb -laṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria