Declension table of ?laṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelaṣiṣyamāṇaḥ laṣiṣyamāṇau laṣiṣyamāṇāḥ
Vocativelaṣiṣyamāṇa laṣiṣyamāṇau laṣiṣyamāṇāḥ
Accusativelaṣiṣyamāṇam laṣiṣyamāṇau laṣiṣyamāṇān
Instrumentallaṣiṣyamāṇena laṣiṣyamāṇābhyām laṣiṣyamāṇaiḥ laṣiṣyamāṇebhiḥ
Dativelaṣiṣyamāṇāya laṣiṣyamāṇābhyām laṣiṣyamāṇebhyaḥ
Ablativelaṣiṣyamāṇāt laṣiṣyamāṇābhyām laṣiṣyamāṇebhyaḥ
Genitivelaṣiṣyamāṇasya laṣiṣyamāṇayoḥ laṣiṣyamāṇānām
Locativelaṣiṣyamāṇe laṣiṣyamāṇayoḥ laṣiṣyamāṇeṣu

Compound laṣiṣyamāṇa -

Adverb -laṣiṣyamāṇam -laṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria