Declension table of ?laṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativelaṣayiṣyantī laṣayiṣyantyau laṣayiṣyantyaḥ
Vocativelaṣayiṣyanti laṣayiṣyantyau laṣayiṣyantyaḥ
Accusativelaṣayiṣyantīm laṣayiṣyantyau laṣayiṣyantīḥ
Instrumentallaṣayiṣyantyā laṣayiṣyantībhyām laṣayiṣyantībhiḥ
Dativelaṣayiṣyantyai laṣayiṣyantībhyām laṣayiṣyantībhyaḥ
Ablativelaṣayiṣyantyāḥ laṣayiṣyantībhyām laṣayiṣyantībhyaḥ
Genitivelaṣayiṣyantyāḥ laṣayiṣyantyoḥ laṣayiṣyantīnām
Locativelaṣayiṣyantyām laṣayiṣyantyoḥ laṣayiṣyantīṣu

Compound laṣayiṣyanti - laṣayiṣyantī -

Adverb -laṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria