Declension table of ?laṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelaṣayiṣyamāṇā laṣayiṣyamāṇe laṣayiṣyamāṇāḥ
Vocativelaṣayiṣyamāṇe laṣayiṣyamāṇe laṣayiṣyamāṇāḥ
Accusativelaṣayiṣyamāṇām laṣayiṣyamāṇe laṣayiṣyamāṇāḥ
Instrumentallaṣayiṣyamāṇayā laṣayiṣyamāṇābhyām laṣayiṣyamāṇābhiḥ
Dativelaṣayiṣyamāṇāyai laṣayiṣyamāṇābhyām laṣayiṣyamāṇābhyaḥ
Ablativelaṣayiṣyamāṇāyāḥ laṣayiṣyamāṇābhyām laṣayiṣyamāṇābhyaḥ
Genitivelaṣayiṣyamāṇāyāḥ laṣayiṣyamāṇayoḥ laṣayiṣyamāṇānām
Locativelaṣayiṣyamāṇāyām laṣayiṣyamāṇayoḥ laṣayiṣyamāṇāsu

Adverb -laṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria