सुबन्तावली ?लषयत्

Roma

पुमान्एकद्विबहु
प्रथमालषयन् लषयन्तौ लषयन्तः
सम्बोधनम्लषयन् लषयन्तौ लषयन्तः
द्वितीयालषयन्तम् लषयन्तौ लषयतः
तृतीयालषयता लषयद्भ्याम् लषयद्भिः
चतुर्थीलषयते लषयद्भ्याम् लषयद्भ्यः
पञ्चमीलषयतः लषयद्भ्याम् लषयद्भ्यः
षष्ठीलषयतः लषयतोः लषयताम्
सप्तमीलषयति लषयतोः लषयत्सु

समास लषयत्

अव्यय ॰लषयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria