Declension table of ?laṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativelaṣayamāṇaḥ laṣayamāṇau laṣayamāṇāḥ
Vocativelaṣayamāṇa laṣayamāṇau laṣayamāṇāḥ
Accusativelaṣayamāṇam laṣayamāṇau laṣayamāṇān
Instrumentallaṣayamāṇena laṣayamāṇābhyām laṣayamāṇaiḥ laṣayamāṇebhiḥ
Dativelaṣayamāṇāya laṣayamāṇābhyām laṣayamāṇebhyaḥ
Ablativelaṣayamāṇāt laṣayamāṇābhyām laṣayamāṇebhyaḥ
Genitivelaṣayamāṇasya laṣayamāṇayoḥ laṣayamāṇānām
Locativelaṣayamāṇe laṣayamāṇayoḥ laṣayamāṇeṣu

Compound laṣayamāṇa -

Adverb -laṣayamāṇam -laṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria