सुबन्तावली ?लषत्

Roma

पुमान्एकद्विबहु
प्रथमालषन् लषन्तौ लषन्तः
सम्बोधनम्लषन् लषन्तौ लषन्तः
द्वितीयालषन्तम् लषन्तौ लषतः
तृतीयालषता लषद्भ्याम् लषद्भिः
चतुर्थीलषते लषद्भ्याम् लषद्भ्यः
पञ्चमीलषतः लषद्भ्याम् लषद्भ्यः
षष्ठीलषतः लषतोः लषताम्
सप्तमीलषति लषतोः लषत्सु

समास लषत्

अव्यय ॰लषन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria