Declension table of ?laṣantī

Deva

FeminineSingularDualPlural
Nominativelaṣantī laṣantyau laṣantyaḥ
Vocativelaṣanti laṣantyau laṣantyaḥ
Accusativelaṣantīm laṣantyau laṣantīḥ
Instrumentallaṣantyā laṣantībhyām laṣantībhiḥ
Dativelaṣantyai laṣantībhyām laṣantībhyaḥ
Ablativelaṣantyāḥ laṣantībhyām laṣantībhyaḥ
Genitivelaṣantyāḥ laṣantyoḥ laṣantīnām
Locativelaṣantyām laṣantyoḥ laṣantīṣu

Compound laṣanti - laṣantī -

Adverb -laṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria